# Cc. Madhya 6.3
> আবেশে চলিলা প্রভু জগন্নাথ-মন্দিরে ।
> জগন্নাথ দেখি’ প্রেমে হইলা অস্থিরে ॥৩॥
## Text
> āveśe calilā prabhu jagannātha-mandire
> jagannātha dekhi' preme ha-ilā asthire
## Synonyms
*āveśe*—in ecstasy; *calilā*—went; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *jagannātha-mandire*—to the temple of Jagannātha; *jagannātha dekhi'*—seeing the Jagannātha Deity; *preme*—in ecstasy; *ha-ilā*—became; *asthire*—restless.
## Translation
**In ecstasy, Śrī Caitanya Mahāprabhu went from Āṭhāranālā to the temple of Jagannātha. After seeing Lord Jagannātha, He became very restless due to love of Godhead.**