# Cc. Madhya 6.3 > আবেশে চলিলা প্রভু জগন্নাথ-মন্দিরে । > জগন্নাথ দেখি’ প্রেমে হইলা অস্থিরে ॥৩॥ ## Text > āveśe calilā prabhu jagannātha-mandire > jagannātha dekhi' preme ha-ilā asthire ## Synonyms *āveśe*—in ecstasy; *calilā*—went; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *jagannātha-mandire*—to the temple of Jagannātha; *jagannātha dekhi'*—seeing the Jagannātha Deity; *preme*—in ecstasy; *ha-ilā*—became; *asthire*—restless. ## Translation **In ecstasy, Śrī Caitanya Mahāprabhu went from Āṭhāranālā to the temple of Jagannātha. After seeing Lord Jagannātha, He became very restless due to love of Godhead.**