# Cc. Madhya 6.280
> ভট্টাচার্যের বৈষ্ণবতা দেখি’ সর্বজন ৷
> প্রভুকে জানিল — ‘সাক্ষাৎ ব্রজেন্দ্রনন্দন’ ॥২৮০॥
## Text
> bhaṭṭācāryera vaiṣṇavatā dekhi' sarva-jana
> prabhuke jānila—'sākṣāt vrajendra-nandana'
## Synonyms
*bhaṭṭācāryera*—of Sārvabhauma Bhaṭṭācārya; *vaiṣṇavatā*—clear understanding of Vaiṣṇava philosophy; *dekhi'*—seeing; *sarva-jana*—all persons; *prabhuke*—Lord Śrī Caitanya Mahāprabhu; *jānila*—knew; *sākṣāt*—directly; *vrajendra-nandana*—Kṛṣṇa, the son of Mahārāja Nanda.
## Translation
**Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja.**