# Cc. Madhya 6.277 ## Text > śuniyā hāsena prabhu ānandita-mane > bhaṭṭācārya kaila prabhu dṛḍha āliṅgane ## Synonyms *śuniyā*—hearing this explanation; *hāsena*—laughs; *prabhu*—Śrī Caitanya Mahāprabhu; *ānandita*-*mane*—with great pleasure in His mind; *bhaṭṭācārya*—unto Sārvabhauma Bhaṭṭācārya; *kaila*—did; *prabhu*—the Lord; *dṛḍha*—firm; *āliṅgane*—embracing. ## Translation **Upon hearing this explanation, the Lord began to laugh and, with great pleasure, immediately embraced Sārvabhauma Bhaṭṭācārya very firmly.**