# Cc. Madhya 6.250
> নিজ কৃত দুই শ্লোক লিখিয়া তালপাতে ।
> ‘প্ৰভুকে দিহ’ বলি’ দিল জগদানন্দ হাতে ॥২৫০॥
## Text
> nija kṛta dui śloka likhiyā tāla-pāte
> 'prabhuke diha' bali' dila jagadānanda-hāte
## Synonyms
*nija*—by him; *kṛta*—composed; *dui*—two; *śloka*—verses; *likhiyā*—writing; *tāla-pāte*—on a leaf of a palm tree; *prabhuke diha*—give to Lord Śrī Caitanya Mahāprabhu; *bali'*—saying this; *dila*—gave it; *jagadānanda-hāte*—in the hands of Jagadānanda.
## Translation
**Sārvabhauma Bhaṭṭācārya then composed two verses on the leaf of a palm tree. Giving the palm leaf to Jagadānanda Prabhu, the Bhaṭṭācārya requested him to deliver it to Śrī Caitanya Mahāprabhu.**