# Cc. Madhya 6.248
## Text
> jagadānanda dāmodara,—dui saṅge lañā
> ghare āila bhaṭṭācārya jagannātha dekhiyā
## Synonyms
*jagadānanda*—of the name Jagadānanda; *dāmodara*—of the name Dāmodara; *dui*—two persons; *saṅge*—with him; *lañā*—taking; *ghare*—to his home; *āila*—returned; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *jagannātha*—Lord Jagannātha; *dekhiyā*—seeing in the temple.
## Translation
**After visiting the temple of Lord Jagannātha, Sārvabhauma Bhaṭṭācārya returned home with Jagadānanda and Dāmodara.**