# Cc. Madhya 6.248 ## Text > jagadānanda dāmodara,—dui saṅge lañā > ghare āila bhaṭṭācārya jagannātha dekhiyā ## Synonyms *jagadānanda*—of the name Jagadānanda; *dāmodara*—of the name Dāmodara; *dui*—two persons; *saṅge*—with him; *lañā*—taking; *ghare*—to his home; *āila*—returned; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *jagannātha*—Lord Jagannātha; *dekhiyā*—seeing in the temple. ## Translation **After visiting the temple of Lord Jagannātha, Sārvabhauma Bhaṭṭācārya returned home with Jagadānanda and Dāmodara.**