# Cc. Madhya 6.239
> আর দিন ভট্টাচার্য আইলা দর্শনে ।
> জগন্নাথ না দেখি’ আইলা প্রভুস্থানে ॥২৩৯॥
## Text
> āra dina bhaṭṭācārya āilā darśane
> jagannātha nā dekhi' āilā prabhu-sthāne
## Synonyms
*āra dina*—the next day; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *āilā*—came; *darśane*—to see Lord Jagannātha; *jagannātha*—Lord Jagannātha; *nā dekhi'*—without seeing; *āilā*—came; *prabhu-sthāne*—to the place of Lord Śrī Caitanya Mahāprabhu.
## Translation
**The next day, the Bhaṭṭācārya went to visit the temple of Lord Jagannātha, but before he reached the temple, he went to see Caitanya Mahāprabhu.**