# Cc. Madhya 6.238
> গোপীনাথাচার্য তাঁর বৈষ্ণবতা দেখিয়া ।
> ‘হরি’ ‘হরি’ বলি’ নাচে হাতে তালি দিয়া ॥২৩৮॥
## Text
> gopīnāthācārya tāṅra vaiṣṇavatā dekhiyā
> 'hari' 'hari' bali' nāce hāte tāli diyā
## Synonyms
*gopīnātha-ācārya*—Gopīnātha Ācārya, the brother-in-law of Sārvabhauma Bhaṭṭācārya; *tāṅra*—of Sārvabhauma Bhaṭṭācārya; *vaiṣṇavatā*—firm faith in Vaiṣṇavism; *dekhiyā*—seeing; *hari hari*—the holy name of the Lord; *bali'*—saying; *nāce*—dances; *hāte tāli diyā*—clapping his two hands.
## Translation
**Seeing that Sārvabhauma Bhaṭṭācārya was firmly fixed in the cult of Vaiṣṇavism, Gopīnātha Ācārya, his brother-in-law, began to dance, clap his hands and chant "Hari! Hari!"**