# Cc. Madhya 6.236
> এত কহি’ মহাপ্রভু আইলা নিজ-স্থানে ।
> সেই হৈতে ভট্টাচার্যের খণ্ডিল অভিমানে ॥২৩৬॥
## Text
> eta kahi' mahāprabhu āilā nija-sthāne
> sei haite bhaṭṭācāryera khaṇḍila abhimāne
## Synonyms
*eta kahi'*—speaking in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *āilā*—returned; *nija-sthāne*—to His own residence; *sei haite*—from that time; *bhaṭṭācāryera*—of Sārvabhauma Bhaṭṭācārya; *khaṇḍila*—was dismantled; *abhimāne*—false pride.
## Translation
**After speaking to Sārvabhauma Bhaṭṭācārya in this way, Śrī Caitanya Mahāprabhu returned to His residence. From that day on, the Bhaṭṭācārya was free because his false pride had been dismantled.**