# Cc. Madhya 6.23 > মুকুন্দ কহে, — ‘মহাপ্রভু সন্ন্যাস করিয়া । > নীলাচলে আইলা সঙ্গে আমা-সবা লঞা ॥২৩॥ ## Text > mukunda kahe,—'mahāprabhu sannyāsa kariyā > nīlācale āilā saṅge āmā-sabā lañā ## Synonyms *mukunda kahe*—Mukunda Datta replies; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sannyāsa kariyā*—after accepting the renounced order of life; *nīlācale*—to Jagannātha Purī; *āilā*—has come; *saṅge*—with Him; *āmā-sabā*—all of us; *lañā*—taking. ## Translation **Mukunda Datta continued, "After accepting the sannyāsa order, Lord Caitanya Mahāprabhu has come to Jagannātha Purī and has brought all of us with Him.**