# Cc. Madhya 6.222
> বসিতে আসন দিয়া দুঁহেত বসিলা ।
> প্রসাদান্ন খুলি’ প্রভু তাঁর হাতে দিলা ॥২২২॥
## Text
> vasite āsana diyā duṅheta vasilā
> prasādānna khuli' prabhu tāṅra hāte dilā
## Synonyms
*vasite*—to sit; *āsana*—carpet; *diyā*—offering; *duṅheta*—both of them; *vasilā*—sat down; *prasāda-anna*—the *prasāda*; *khuli'*—opening; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—his; *hāte*—in the hand; *dilā*—offered.
## Translation
**The Bhaṭṭācārya offered a carpet for the Lord to sit upon, and both of them sat there. Then Śrī Caitanya Mahāprabhu opened the prasāda and placed it in the hands of the Bhaṭṭācārya.**