# Cc. Madhya 6.218
> সেই প্রসাদান্ন-মালা অঞ্চলে বান্ধিয়া ।
> ভট্টাচার্যের ঘরে আইলা ত্বরাযুক্ত হঞা ॥২১৮॥
## Text
> sei prasādānna-mālā añcale bāndhiyā
> bhaṭṭācāryera ghare āilā tvarāyukta hañā
## Synonyms
*sei prasāda-anna*—those remnants of food; *mālā*—and garlands; *añcale*—in the end of His cloth; *bāndhiyā*—binding; *bhaṭṭācāryera*—of Sārvabhauma Bhaṭṭācārya; *ghare*—to the house; *āilā*—went; *tvarā-yukta*—hasty; *hañā*—being.
## Translation
**Carefully tying the prasāda and garlands in a cloth, Caitanya Mahāprabhu hastened to the house of Sārvabhauma Bhaṭṭācārya.**