# Cc. Madhya 6.215
> স্তুতি শুনি’ মহাপ্রভু নিজ বাসা আইলা ।
> ভট্টাচার্য আচার্য-দ্বারে ভিক্ষা করাইলা ॥২১৫॥
## Text
> stuti śuni' mahāprabhu nija vāsā āilā
> bhaṭṭācārya ācārya-dvāre bhikṣā karāilā
## Synonyms
*stuti śuni'*—after hearing the prayers; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nija*—own; *vāsā*—to the residence; *āilā*—returned; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *ācārya-dvāre*—through Gopīnātha Ācārya; *bhikṣā*—luncheon; *karāilā*—induced to take.
## Translation
**After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.**