# Cc. Madhya 6.215 > স্তুতি শুনি’ মহাপ্রভু নিজ বাসা আইলা । > ভট্টাচার্য আচার্য-দ্বারে ভিক্ষা করাইলা ॥২১৫॥ ## Text > stuti śuni' mahāprabhu nija vāsā āilā > bhaṭṭācārya ācārya-dvāre bhikṣā karāilā ## Synonyms *stuti śuni'*—after hearing the prayers; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nija*—own; *vāsā*—to the residence; *āilā*—returned; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *ācārya-dvāre*—through Gopīnātha Ācārya; *bhikṣā*—luncheon; *karāilā*—induced to take. ## Translation **After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.**