# Cc. Madhya 6.212
> তবে ভট্টাচার্যে প্রভু সুস্থির করিল ।
> স্থির হঞা ভট্টাচার্য বহু স্তুতি কৈল ॥২১২॥
## Text
> tabe bhaṭṭācārye prabhu susthira karila
> sthira hañā bhaṭṭācārya bahu stuti kaila
## Synonyms
*tabe*—then; *bhaṭṭācārye*—unto Sārvabhauma Bhaṭṭācārya; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *su-sthira*—pacification; *karila*—did; *sthira hañā*—being pacified; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *bahu*—many; *stuti*—prayers; *kaila*—offered.
## Translation
**After this, Śrī Caitanya Mahāprabhu pacified the Bhaṭṭācārya, and when he was quieted, he offered many prayers to the Lord.**