# Cc. Madhya 6.210
> গোপীনাথাচার্য কহে মহাপ্রভুর প্রতি ।
> ‘সেই ভট্টাচার্যের প্রভু কৈলে এই গতি ।।’ ২১০ ।। ॥২১০॥
## Text
> gopīnāthācārya kahe mahāprabhura prati
> 'sei bhaṭṭācāryera prabhu kaile ei gati'
## Synonyms
*gopīnātha-ācārya*—of the name Gopīnātha Ācārya; *kahe*—said; *mahāprabhura*—Śrī Caitanya Mahāprabhu; *prati*—to; *sei bhaṭṭācāryera*—of that Bhaṭṭācārya; *prabhu*—my Lord; *kaile*—You have made; *ei gati*—such a situation.
## Translation
**Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, "Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya."**