# Cc. Madhya 6.210 ## Text > gopīnāthācārya kahe mahāprabhura prati > 'sei bhaṭṭācāryera prabhu kaile ei gati' ## Synonyms *gopīnātha*-*ācārya*—of the name Gopīnātha Ācārya; *kahe*—said; *mahāprabhura*—Śrī Caitanya Mahāprabhu; *prati*—to; *sei* *bhaṭṭācāryera*—of that Bhaṭṭācārya; *prabhu*—my Lord; *kaile*—You have made; *ei* *gati*—such a situation. ## Translation **Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, "Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya."**