# Cc. Madhya 6.193 ## Text > bhaṭṭācāryera prārthanāte prabhu vyākhyā kaila > tāṅra nava artha-madhye eka nā chuṅila ## Synonyms *bhaṭṭācāryera*—of Sārvabhauma Bhaṭṭācārya; *prārthanāte*—on the request; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *vyākhyā*—explanation; *kaila*—made; *tāṅra*—his; *nava* *artha*—of the nine different types of explanations; *madhye*—in the midst; *eka*—one; *nā*—not; *chuṅila*—touched. ## Translation **Upon the request of Sārvabhauma Bhaṭṭācārya, Lord Caitanya Mahāprabhu began to explain the verse, without touching upon the nine explanations given by the Bhaṭṭācārya.**