# Cc. Madhya 6.18
> নদীয়া-নিবাসী, বিশারদের জামাতা ।
> মহাপ্রভুর ভক্ত তেঁহো প্রভুতত্ত্বজ্ঞাতা ॥১৮॥
## Text
> nadīyā-nivāsī, viśāradera jāmātā
> mahāprabhura bhakta teṅho prabhu-tattva-jñātā
## Synonyms
*nadīyā-nivāsī*—an inhabitant of Nadīyā; *viśāradera*—of Viśārada; *jāmātā*—the son-in-law; *mahāprabhura bhakta*—a devotee of Lord Caitanya Mahāprabhu; *teṅho*—he; *prabhu-tattva-jñātā*—a knower of the true identity of Śrī Caitanya Mahāprabhu.
## Translation
**Gopīnātha Ācārya was a resident of Nadīyā, the son-in-law of Viśārada and a devotee of Caitanya Mahāprabhu. He knew the true identity of His Lordship.**
## Purport
Maheśvara Viśārada was a classmate of Nīlāmbara Cakravartī's. He lived in the Nadīyā district in a village called Vidyānagara and had two sons named Madhusūdana Vācaspati and Vāsudeva Sārvabhauma. His son-in-law was Gopīnātha Ācārya.