# Cc. Madhya 6.18 > নদীয়া-নিবাসী, বিশারদের জামাতা । > মহাপ্রভুর ভক্ত তেঁহো প্রভুতত্ত্বজ্ঞাতা ॥১৮॥ ## Text > nadīyā-nivāsī, viśāradera jāmātā > mahāprabhura bhakta teṅho prabhu-tattva-jñātā ## Synonyms *nadīyā-nivāsī*—an inhabitant of Nadīyā; *viśāradera*—of Viśārada; *jāmātā*—the son-in-law; *mahāprabhura bhakta*—a devotee of Lord Caitanya Mahāprabhu; *teṅho*—he; *prabhu-tattva-jñātā*—a knower of the true identity of Śrī Caitanya Mahāprabhu. ## Translation **Gopīnātha Ācārya was a resident of Nadīyā, the son-in-law of Viśārada and a devotee of Caitanya Mahāprabhu. He knew the true identity of His Lordship.** ## Purport Maheśvara Viśārada was a classmate of Nīlāmbara Cakravartī's. He lived in the Nadīyā district in a village called Vidyānagara and had two sons named Madhusūdana Vācaspati and Vāsudeva Sārvabhauma. His son-in-law was Gopīnātha Ācārya.