# Cc. Madhya 6.126
> প্রভু কহে — “মূর্খ আমি, নাহি অধ্যয়ন । তোমার আজ্ঞাতে মাত্র করিয়ে শ্রবণ ॥১২৬॥
## Text
> prabhu kahe—"mūrkha āmi, nāhi adhyayana
> tomāra ājñāte mātra kariye śravaṇa
## Synonyms
*prabhu kahe*—the Lord replied; *mūrkha āmi*—I am a fool; *nāhi*—there is not; *adhyayana*—study; *tomāra*—your; *ājñāte*—by the order; *mātra*—only; *kariye*—I do; *śravaṇa*—hearing.
## Translation
**Śrī Caitanya Mahāprabhu replied, "I am a fool, and consequently I do not study the Vedānta-sūtra. I am just trying to hear it from you because you have ordered Me.**