# Cc. Madhya 6.119 > ভট্টাচার্য-সঙ্গে তাঁর মন্দিরে আইলা । > প্রভুরে আসন দিয়া আপনে বসিলা ॥১১৯॥ ## Text > bhaṭṭācārya-saṅge tāṅra mandire āilā > prabhure āsana diyā āpane vasilā ## Synonyms *bhaṭṭācārya-saṅge*—along with Sārvabhauma Bhaṭṭācārya; *tāṅra*—His (Lord Jagannātha's); *mandire*—to the temple; *āilā*—came; *prabhure*—unto Lord Śrī Caitanya Mahāprabhu; *āsana*—sitting place; *diyā*—giving; *āpane*—personally; *vasilā*—sat down. ## Translation **When they entered the temple, Sārvabhauma Bhaṭṭācārya offered Caitanya Mahāprabhu a seat, while he himself sat down on the floor out of due respect for a sannyāsī.**