# Cc. Madhya 6.118
> আর দিন মহাপ্ৰভু ভট্টাচার্য-সনে ।
> আনন্দে করিলা জগন্নাথ দরশনে ॥১১৮॥
## Text
> āra dina mahāprabhu bhaṭṭācārya-sane
> ānande karilā jagannātha daraśane
## Synonyms
*āradina*—the next day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhaṭṭācārya-sane*—along with Sārvabhauma Bhaṭṭācārya; *ānande*—in great pleasure; *karilā*—did; *jagannātha*—to Lord Jagannātha; *daraśane*—visit.
## Translation
**The next morning, Śrī Caitanya Mahāprabhu and Sārvabhauma Bhaṭṭācārya together visited the temple of Lord Jagannātha. Both of them were in a very pleasant mood.**