# Cc. Madhya 6.116
> শুনি মহাপ্রভু কহে ঐছে মৎ কহ ।
> আমা প্রতি ভট্টাচার্যের হয় অনুগ্রহ ॥১১৬॥
## Text
> śuni mahāprabhu kahe aiche mat kaha
> āmā prati bhaṭṭācāryera haya anugraha
## Synonyms
*śuni*—hearing them; *mahāprabhu*—Caitanya Mahāprabhu; *kahe*—says; *aiche*—such; *mat kaha*—do not speak; *āmā prati*—toward Me; *bhaṭṭācāryera*—of Sārvabhauma Bhaṭṭācārya; *haya*—there is; *anugraha*—mercy.
## Translation
**Hearing this, Śrī Caitanya Mahāprabhu said, "Do not speak like that. Sārvabhauma Bhaṭṭācārya has shown great affection and mercy toward Me.**