# Cc. Madhya 6.114
> গোসাঞির স্থানে আচার্য কৈল আগমন ।
> ভট্টাচার্যের নামে তাঁরে কৈল নিমন্ত্রণ ॥১১৪॥
## Text
> gosāñira sthāne ācārya kaila āgamana
> bhaṭṭācāryera nāme tāṅre kaila nimantraṇa
## Synonyms
*gosāñira sthāne*—to the place where Śrī Caitanya Mahāprabhu was staying; *ācārya*—Gopīnātha Ācārya; *kaila*—did; *āgamana*—coming; *bhaṭṭācāryera nāme*—on behalf of Sārvabhauma Bhaṭṭācārya; *tāṅre*—unto Him; *kaila*—made; *nimantraṇa*—invitation.
## Translation
**According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya's behalf.**