# Cc. Madhya 6.111
> প্রসাদ আনি’ তাঁরে করাহ আগে ভিক্ষা ।
> পশ্চাৎ আসি’ আমারে করাইহ শিক্ষা ॥১১১॥
## Text
> prasāda āni' tāṅre karāha āge bhikṣā
> paścāt āsi' āmāre karāiha śikṣā
## Synonyms
*prasāda āni'*—bringing *jagannātha-prasāda*; *tāṅre*—unto Him; *karāha*—make; *āge*—first; *bhikṣā*—acceptance; *paścāt*—afterwards; *āsi'*—coming here; *āmāre*—unto me; *karāiha*—cause; *śikṣā*—teaching.
## Translation
**"Take jagannātha-prasāda and first give it to Caitanya Mahāprabhu and His associates. After that, come back here and teach me well."**