# Cc. Madhya 5.2
> জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ৷
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-caitanya jaya nityānanda
> jayādvaitacandra jaya gaura-bhakta-vṛnda
## Synonyms
*jaya*—all glories; *jaya*—all glories; *śrī-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Lord Śrī Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Lord Caitanya Mahāprabhu.
## Translation
**All glories to Lord Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda Prabhu! All glories to Śrī Advaita Prabhu! And all glories to the devotees of Śrī Caitanya Mahāprabhu!**