# Cc. Madhya 5.2 > জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ৷ > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥ ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaitacandra jaya gaura-bhakta-vṛnda ## Synonyms *jaya*—all glories; *jaya*—all glories; *śrī-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Lord Śrī Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Lord Caitanya Mahāprabhu. ## Translation **All glories to Lord Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda Prabhu! All glories to Śrī Advaita Prabhu! And all glories to the devotees of Śrī Caitanya Mahāprabhu!**