# Cc. Madhya 5.134 > নিত্যানন্দ-মুখে শুনি’ গোপাল-চরিত । > তুষ্ট হৈলা মহাপ্ৰভু স্বভক্ত-সহিত ॥১৩৪॥ ## Text > nityānanda-mukhe śuni' gopāla-carita > tuṣṭa hailā mahāprabhu svabhakta-sahita ## Synonyms *nityānanda-mukhe*—from the mouth of Lord Nityānanda Prabhu; *śuni'*—hearing; *gopāla-carita*—the narration of Gopāla; *tuṣṭa hailā*—became very pleased; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *sva-bhakta-sahita*—with His devotees. ## Translation **Thus Śrī Caitanya Mahāprabhu heard the narration of Gopāla's activities. Both He and His personal devotees became very pleased.**