# Cc. Madhya 4.171 ## Text > prabhu kahe,—nityānanda, karaha vicāra > purī-sama bhāgyavān jagate nāhi āra ## Synonyms *prabhukahe*—the Lord said; *nityānanda*—Nityānanda Prabhu; *karaha* *vicāra*—just consider; *purī*-*sama*—like Mādhavendra Purī; *bhāgyavān*—fortunate; *jagate*—in the world; *nāhi*—there is not; *āra*—anyone else. ## Translation **Lord Śrī Caitanya Mahāprabhu asked Nityānanda Prabhu to judge whether there was anyone within the world as fortunate as Mādhavendra Purī.**