# Cc. Madhya 4.170 ## Text > śrī-mukhe mādhava-purīra amṛta-carita > bhakta-gaṇe śunāñā prabhu kare āsvādita ## Synonyms *śrī*-*mukhe*—from the mouth of Śrī Caitanya Mahāprabhu; *mādhava*-*purīra*—of Mādhavendra Purī; *amṛta*-*carita*—nectarean characteristics; *bhakta*-*gaṇe*—the devotees; *śunāñā*—making hear; *prabhu*—the Lord; *kare*—does; *āsvādita*—relished. ## Translation **Thus Śrī Caitanya Mahāprabhu personally praised the nectarean characteristics of Mādhavendra Purī, and while He related all this to the devotees, He personally relished it.**