# Cc. Madhya 4.17
> নানারূপে প্রীত্যে কৈল প্রভুর সেবন ।
> সেই রাত্রি তাহাঁ প্রভু করিলা বঞ্চন ॥১৭॥
## Text
> nānā-rūpe prītye kaila prabhura sevana
> sei rātri tāhāṅ prabhu karilā vañcana
## Synonyms
*nānā-rūpe*—in various ways; *prītye*—on account of love; *kaila*—did; *prabhura*—of the Lord; *sevana*—service; *sei rātri*—that night; *tāhāṅ*—there; *prabhu*—Lord Caitanya Mahāprabhu; *karilā*—did; *vañcana*—passing.
## Translation
**Because of their love for Śrī Caitanya Mahāprabhu, they served Him in many ways, and that night the Lord stayed at the temple of Gopīnātha.**