# Cc. Madhya 4.110 > শান্তিপুর আইলা অদ্বৈতাচার্যের ঘরে । > পুরীর প্রেম দেখি’ আচার্য আনন্দ অন্তরে ॥১১০॥ ## Text > śāntipura āilā advaitācāryera ghare > purīra prema dekhi' ācārya ānanda antare ## Synonyms *śāntipura*—to the place known as Śāntipura; *āilā*—came; *advaita-ācāryera*—of Śrī Advaita Ācārya; *ghare*—to the home; *purīra prema*—the ecstatic love of Mādhavendra Purī; *dekhi'*—seeing; *ācārya*—Advaita Ācārya; *ānanda*—pleased; *antare*—within Himself. ## Translation **When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.**