# Cc. Madhya 4.110
> শান্তিপুর আইলা অদ্বৈতাচার্যের ঘরে ।
> পুরীর প্রেম দেখি’ আচার্য আনন্দ অন্তরে ॥১১০॥
## Text
> śāntipura āilā advaitācāryera ghare
> purīra prema dekhi' ācārya ānanda antare
## Synonyms
*śāntipura*—to the place known as Śāntipura; *āilā*—came; *advaita-ācāryera*—of Śrī Advaita Ācārya; *ghare*—to the home; *purīra prema*—the ecstatic love of Mādhavendra Purī; *dekhi'*—seeing; *ācārya*—Advaita Ācārya; *ānanda*—pleased; *antare*—within Himself.
## Translation
**When Mādhavendra Purī arrived at the house of Advaita Ācārya in Śāntipura, the Ācārya became very pleased upon seeing the ecstatic love of Godhead manifest in Mādhavendra Purī.**