# Cc. Madhya 4.10 > এইমত মহাপ্রভু চলিলা নীলাচলে । > চারি ভক্ত সঙ্গে কৃষ্ণকীর্তন-কুতূহলে ॥১০॥ ## Text > ei-mata mahāprabhu calilā nīlācale > cāri bhakta saṅge kṛṣṇa-kīrtana-kutūhale ## Synonyms *ei-mata*—in this way; *mahāprabhu*—Lord Caitanya Mahāprabhu; *calilā*—proceeded; *nīlācale*—toward Jagannātha Purī; *cāri bhakta*—four devotees; *saṅge*—with; *kṛṣṇa-kīrtana*—for chanting of the holy name of Kṛṣṇa; *kutūhale*—in great eagerness. ## Translation **Śrī Caitanya Mahāprabhu proceeded toward Jagannātha Purī with four of His devotees, and He chanted the holy name of the Lord, the Hare Kṛṣṇa mantra, with great eagerness.**