# Cc. Madhya 4.10
> এইমত মহাপ্রভু চলিলা নীলাচলে ।
> চারি ভক্ত সঙ্গে কৃষ্ণকীর্তন-কুতূহলে ॥১০॥
## Text
> ei-mata mahāprabhu calilā nīlācale
> cāri bhakta saṅge kṛṣṇa-kīrtana-kutūhale
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Lord Caitanya Mahāprabhu; *calilā*—proceeded; *nīlācale*—toward Jagannātha Purī; *cāri bhakta*—four devotees; *saṅge*—with; *kṛṣṇa-kīrtana*—for chanting of the holy name of Kṛṣṇa; *kutūhale*—in great eagerness.
## Translation
**Śrī Caitanya Mahāprabhu proceeded toward Jagannātha Purī with four of His devotees, and He chanted the holy name of the Lord, the Hare Kṛṣṇa mantra, with great eagerness.**