# Cc. Madhya 3.92
> নানা যত্ন-দৈন্যে প্রভুরে করাইল ভোজন ।
> আচার্যের ইচ্ছা প্রভু করিল পূরণ ॥৯২॥
## Text
> nānā yatna-dainye prabhure karāila bhojana
> ācāryera icchā prabhu karila pūraṇa
## Synonyms
*nānā yatna-dainye*—in this way, by various efforts and by humility; *prabhure*—Lord Caitanya Mahāprabhu; *karāila*—caused; *bhojana*—eating; *ācāryera icchā*—the wish of Advaita Ācārya; *prabhu*—Lord Caitanya Mahāprabhu; *karila*—did; *pūraṇa*—fulfillment.
## Translation
**In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.**