# Cc. Madhya 3.64
## Text
> dui prabhu lañā ācārya gelā bhitara ghare
> prasāda dekhiyā prabhura ānanda antare
## Synonyms
*duiprabhu*—the two *prabhus* (Caitanya Mahāprabhu and Nityānanda Prabhu); *lañā*—with; *ācārya*—Advaita Ācārya; *gelā*—went; *bhitara*—within; *ghare*—the room; *prasāda*—the *prasāda*; *dekhiyā*—seeing; *prabhura*—of Caitanya Mahāprabhu; *ānanda* *antare*—was very pleased within Himself.
## Translation
**Advaita Ācārya took Lord Nityānanda Prabhu and Lord Caitanya Mahāprabhu within the room, and the two Lords saw the arrangement of the prasāda. Śrī Caitanya Mahāprabhu was especially very much pleased.**
## Purport
Śrī Caitanya Mahāprabhu was pleased because He saw how nicely so many varieties of food were prepared for Kṛṣṇa. Actually all kinds of *prasāda* are prepared for Kṛṣṇa, not for the people, but the devotees partake of *prasāda* with great pleasure.