# Cc. Madhya 3.217
> ‘চৈতন্যমঙ্গলে’ প্ৰভুর নীলাদ্রি-গমন ।
> বিস্তারি বর্ণিয়াছেন দাস-বৃন্দাবন ॥২১৭॥
## Text
> 'caitanya-maṅgale' prabhura nīlādri-gamana
> vistāri varṇiyāchena dāsa-vṛndāvana
## Synonyms
*caitanya-maṅgale*—in the book named *Caitanya-maṅgala*; *prabhura*—of the Lord; *nīlādri-gamana*—going to Jagannātha Purī; *vistāri*—elaborating; *varṇiyāchena*—has described; *dāsa-vṛndāvana*—Vṛndāvana dāsa Ṭhākura.
## Translation
**In his book known as Caitanya-maṅgala [Caitanya-bhāgavata], Vṛndāvana dāsa Ṭhākura has elaborately described the Lord's passage to Jagannātha Purī.**
## Purport
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that while Śrī Caitanya Mahāprabhu passed through Bengal, He passed through Āṭisārā-grāma, Varāha-grāma and Chatrabhoga. He then reached the Orissa province, where He passed through Prayāga-ghāṭa, Suvarṇarekhā, Remuṇā, Yājapura, Vaitaraṇī, Daśāśvamedha-ghāṭa, Kaṭaka, Mahānadī, Bhuvaneśvara (where there is a big lake known as Bindu-sarovara), Kamalapura and Āthāranālā. In this way, passing through all these and other places, He reached Jagannātha Purī.