# Cc. Madhya 3.217 ## Text > 'caitanya-maṅgale' prabhura nīlādri-gamana > vistāri varṇiyāchena dāsa-vṛndāvana ## Synonyms *caitanya*-*maṅgale*—in the book named *Caitanya-maṅgala*; *prabhura*—of the Lord; *nīlādri*-*gamana*—going to Jagannātha Purī; *vistāri*—elaborating; *varṇiyāchena*—has described; *dāsa*-*vṛndāvana*—Vṛndāvana dāsa Ṭhākura. ## Translation **In his book known as Caitanya-maṅgala [Caitanya-bhāgavata], Vṛndāvana dāsa Ṭhākura has elaborately described the Lord's passage to Jagannātha Purī.** ## Purport Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that while Śrī Caitanya Mahāprabhu passed through Bengal, He passed through Āṭisārā-grāma, Varāha-grāma and Chatrabhoga. He then reached the Orissa province, where He passed through Prayāga-ghāṭa, Suvarṇarekhā, Remuṇā, Yājapura, Vaitaraṇī, Daśāśvamedha-ghāṭa, Kaṭaka, Mahānadī, Bhuvaneśvara (where there is a big lake known as Bindu-sarovara), Kamalapura and Āthāranālā. In this way, passing through all these and other places, He reached Jagannātha Purī.