# Cc. Madhya 3.209-210
## Text
> nityānanda-gosāñi, paṇḍita jagadānanda
> dāmodara paṇḍita, āra datta mukunda
>
> ei cāri-jana ācārya dila prabhu sane
> jananī prabodha kari' vandila caraṇe
## Synonyms
*nityānanda*-*gosāñi*—Lord Nityānanda; *paṇḍita* *jagadānanda*—Jagadānanda Paṇḍita; *dāmodara* *paṇḍita*—Dāmodara Paṇḍita; *āra* *datta* *mukunda*—and Mukunda Datta; *ei* *cāri*-*jana*—these four persons; *ācārya*—Advaita Ācārya; *dila*—gave; *prabhu* *sane*—with Śrī Caitanya Mahāprabhu; *jananī*—mother Śacī; *prabodha* *kari'*—pacifying; *vandila* *caraṇe*—offerred prayers at her lotus feet.
## Translation
**Śrī Advaita Ācārya sent four persons-Nityānanda Gosāñi, Jagadānanda Paṇḍita, Dāmodara Paṇḍita and Mukunda Datta-to accompany the Lord. After pacifying His mother, Śacīmātā, Śrī Caitanya Mahāprabhu submitted prayers to her lotus feet.**