# Cc. Madhya 3.209-210 > নিত্যানন্দ-গোসাঞি, পণ্ডিত জগদানন্দ । > দামোদর পণ্ডিত, আর দত্ত মুকুন্দ ॥২০৯॥ > এই চারিজন আচার্য দিল প্রভু সনে । > জননী প্ৰবোধ করি’ বন্দিল চরণে ॥২১০॥ ## Text > nityānanda-gosāñi, paṇḍita jagadānanda > dāmodara paṇḍita, āra datta mukunda > > ei cāri-jana ācārya dila prabhu sane > jananī prabodha kari' vandila caraṇe ## Synonyms *nityānanda-gosāñi*—Lord Nityānanda; *paṇḍita jagadānanda*—Jagadānanda Paṇḍita; *dāmodara paṇḍita*—Dāmodara Paṇḍita; *āra datta mukunda*—and Mukunda Datta; *ei cāri-jana*—these four persons; *ācārya*—Advaita Ācārya; *dila*—gave; *prabhu sane*—with Śrī Caitanya Mahāprabhu; *jananī*—mother Śacī; *prabodha kari'*—pacifying; *vandila caraṇe*—offerred prayers at her lotus feet. ## Translation **Śrī Advaita Ācārya sent four persons-Nityānanda Gosāñi, Jagadānanda Paṇḍita, Dāmodara Paṇḍita and Mukunda Datta-to accompany the Lord. After pacifying His mother, Śacīmātā, Śrī Caitanya Mahāprabhu submitted prayers to her lotus feet.**