# Cc. Madhya 3.209-210
> নিত্যানন্দ-গোসাঞি, পণ্ডিত জগদানন্দ ।
> দামোদর পণ্ডিত, আর দত্ত মুকুন্দ ॥২০৯॥
> এই চারিজন আচার্য দিল প্রভু সনে ।
> জননী প্ৰবোধ করি’ বন্দিল চরণে ॥২১০॥
## Text
> nityānanda-gosāñi, paṇḍita jagadānanda
> dāmodara paṇḍita, āra datta mukunda
>
> ei cāri-jana ācārya dila prabhu sane
> jananī prabodha kari' vandila caraṇe
## Synonyms
*nityānanda-gosāñi*—Lord Nityānanda; *paṇḍita jagadānanda*—Jagadānanda Paṇḍita; *dāmodara paṇḍita*—Dāmodara Paṇḍita; *āra datta mukunda*—and Mukunda Datta; *ei cāri-jana*—these four persons; *ācārya*—Advaita Ācārya; *dila*—gave; *prabhu sane*—with Śrī Caitanya Mahāprabhu; *jananī*—mother Śacī; *prabodha kari'*—pacifying; *vandila caraṇe*—offerred prayers at her lotus feet.
## Translation
**Śrī Advaita Ācārya sent four persons-Nityānanda Gosāñi, Jagadānanda Paṇḍita, Dāmodara Paṇḍita and Mukunda Datta-to accompany the Lord. After pacifying His mother, Śacīmātā, Śrī Caitanya Mahāprabhu submitted prayers to her lotus feet.**