# Cc. Madhya 3.209-210 ## Text > nityānanda-gosāñi, paṇḍita jagadānanda > dāmodara paṇḍita, āra datta mukunda > > ei cāri-jana ācārya dila prabhu sane > jananī prabodha kari' vandila caraṇe ## Synonyms *nityānanda*-*gosāñi*—Lord Nityānanda; *paṇḍita* *jagadānanda*—Jagadānanda Paṇḍita; *dāmodara* *paṇḍita*—Dāmodara Paṇḍita; *āra* *datta* *mukunda*—and Mukunda Datta; *ei* *cāri*-*jana*—these four persons; *ācārya*—Advaita Ācārya; *dila*—gave; *prabhu* *sane*—with Śrī Caitanya Mahāprabhu; *jananī*—mother Śacī; *prabodha* *kari'*—pacifying; *vandila* *caraṇe*—offerred prayers at her lotus feet. ## Translation **Śrī Advaita Ācārya sent four persons-Nityānanda Gosāñi, Jagadānanda Paṇḍita, Dāmodara Paṇḍita and Mukunda Datta-to accompany the Lord. After pacifying His mother, Śacīmātā, Śrī Caitanya Mahāprabhu submitted prayers to her lotus feet.**