# Cc. Madhya 3.20 > আচার্যরত্নেরে কহে নিত্যানন্দ-গোসাঞি । > শীঘ্র যাহ তুমি অদ্বৈত-আচার্যের ঠাঞি ॥২০॥ ## Text > ācāryaratnere kahe nityānanda-gosāñi > śīghra yāha tumi advaita-ācāryera ṭhāñi ## Synonyms *ācāryaratnere*—to Candraśekhara Ācārya; *kahe*—said; *nityānanda-gosāñi*—Lord Nityānanda Prabhu; *śīghra*—immediately; *yāha*—go; *tumi*—you; *advaita-ācāryera ṭhāñi*—to the place of Advaita Ācārya. ## Translation **As the Lord proceeded along the bank of the Ganges, Śrī Nityānanda Prabhu requested Ācāryaratna [Candraśekhara Ācārya] to go immediately to the house of Advaita Ācārya.**