# Cc. Madhya 3.2
> জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ।
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-caitanya jaya nityānanda
> jayādvaitacandra jaya gaura-bhakta-vṛnda
## Synonyms
*jayajaya*—all glories; *śrī-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Lord Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Śrī Advaita Gosāñi; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Lord Caitanya.
## Translation
**All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda! All glories to Advaita Prabhu! And all glories to the devotees of Lord Caitanya, headed by Śrīvāsa!**