# Cc. Madhya 3.179
> শুনিয়া প্ৰভুর এই মধুর বচন ৷
> শচীপাশ আচার্যাদি করিল গমন ॥১৭৯॥
## Text
> śuniyā prabhura ei madhura vacana
> śacī-pāśa ācāryādi karila gamana
## Synonyms
*śuniyā*—hearing this; *prabhura*—of the Lord; *ei*—this; *madhura*—sweet; *vacana*—statement; *śacī-pāśa*—before mother Śacī; *ācārya-ādi*—Advaita Ācārya and other devotees; *karila*—did; *gamana*—going.
## Translation
**After hearing Lord Caitanya's statement, all the devotees, headed by Advaita Ācārya, approached mother Śacī.**