# Cc. Madhya 3.177
> সন্ন্যাসীর ধর্ম নহে — সন্ন্যাস করিয়া ।
> নিজ জন্মস্থানে রহে কুটুম্ব লঞা ॥১৭৭॥
## Text
> sannyāsīra dharma nahe—sannyāsa kariñā
> nija janma-sthāne rahe kuṭumba lañā
## Synonyms
*sannyāsīra*—of a *sannyāsī*; *dharma*—duty; *nahe*—it is not; *sannyāsa*—*sannyāsa*; *kariñā*—accepting; *nija*—own; *janma-sthāne*—at the birthplace; *rahe*—remains; *kuṭumba*—relatives; *lañā*—with.
## Translation
**"After accepting sannyāsa, it is not the duty of a sannyāsī to remain at his birthplace, encircled by relatives.**