# Cc. Madhya 3.171
## Text
> yāvat ācārya-gṛhe nimāñira avasthāna
> muñi bhikṣā dimu, sabākāre māgoṅ dāna
## Synonyms
*yāvat*—as long as; *ācārya*-*gṛhe*—in the house of Advaita Ācārya; *nimāñira*—of Śrī Caitanya Mahāprabhu; *avasthāna*—the stay; *muñi*—I; *bhikṣā* *dimu*—shall supply the food; *sabākāre*—everyone; *māgoṅ*—I beg; *dāna*—this charity.
## Translation
**Mother Śacī appealed to all the devotees to give her this charity: As long as Śrī Caitanya Mahāprabhu remained at the house of Advaita Ācārya, only she would supply Him food.**