# Cc. Madhya 3.171 ## Text > yāvat ācārya-gṛhe nimāñira avasthāna > muñi bhikṣā dimu, sabākāre māgoṅ dāna ## Synonyms *yāvat*—as long as; *ācārya*-*gṛhe*—in the house of Advaita Ācārya; *nimāñira*—of Śrī Caitanya Mahāprabhu; *avasthāna*—the stay; *muñi*—I; *bhikṣā* *dimu*—shall supply the food; *sabākāre*—everyone; *māgoṅ*—I beg; *dāna*—this charity. ## Translation **Mother Śacī appealed to all the devotees to give her this charity: As long as Śrī Caitanya Mahāprabhu remained at the house of Advaita Ācārya, only she would supply Him food.**