# Cc. Madhya 3.160 > সেই দিন হৈতে শচী করেন রন্ধন । > ভক্তগণ লঞা প্রভু করেন ভোজন ॥১৬০॥ ## Text > sei dina haite śacī karena randhana > bhakta-gaṇa lañā prabhu karena bhojana ## Synonyms *seidinahaite*—from that date; *śacī*—mother Śacī; *karena*—does; *randhana*—cooking; *bhakta-gaṇa*—all the devotees; *lañā*—accompanied by; *prabhu*—Lord Caitanya Mahāprabhu; *karena*—does; *bhojana*—dining. ## Translation **From the day Śacīmātā arrived at the house of Advaita Ācārya, she took charge of the cooking, and Śrī Caitanya Mahāprabhu dined in the company of all the devotees.**