# Cc. Madhya 3.139 ## Text > prātaḥ-kṛtya kari' kare nāma-saṅkīrtana > śacīmātā lañā āilā advaita-bhavana ## Synonyms *prātaḥ*-*kṛtya*—the morning duties; *kari'*—finishing; *kare*—does; *nāma*-*saṅkīrtana*—chanting the Hare Kṛṣṇa *mantra*; *śacī*-*mātā*—mother Śacī; *lañā*—with; *āilā*—came; *advaita*-*bhavana*—at the house of Advaita Ācārya. ## Translation **In the morning, after regular duties were completed and the Lord was chanting the Hare Kṛṣṇa mahā-mantra, the people accompanied Śacīmātā to the house of Advaita Ācārya.**