# Cc. Madhya 3.139
> প্রাতঃকৃত্য করি’ করে নাম-সংকীর্তন ৷
> শচীমাতা লঞা আইলা অদ্বৈত-ভবন ॥১৩৯॥
## Text
> prātaḥ-kṛtya kari' kare nāma-saṅkīrtana
> śacīmātā lañā āilā advaita-bhavana
## Synonyms
*prātaḥ-kṛtya*—the morning duties; *kari'*—finishing; *kare*—does; *nāma-saṅkīrtana*—chanting the Hare Kṛṣṇa *mantra*; *śacī-mātā*—mother Śacī; *lañā*—with; *āilā*—came; *advaita-bhavana*—at the house of Advaita Ācārya.
## Translation
**In the morning, after regular duties were completed and the Lord was chanting the Hare Kṛṣṇa mahā-mantra, the people accompanied Śacīmātā to the house of Advaita Ācārya.**