# Cc. Madhya 3.118
> এত বলি’ আচার্য আনন্দে করেন নর্তন ।
> প্রহরেক-রাত্রি আচার্য কৈল সঙ্কীর্তন ॥১১৮॥
## Text
> eta bali' ācārya ānande karena nartana
> prahareka-rātri ācārya kaila saṅkīrtana
## Synonyms
*eta bali'*—saying this; *ācārya*—Advaita Ācārya; *ānande*—in pleasure; *karena*—does; *nartana*—dancing; *prahareka*—about three hours; *rātri*—at night; *ācārya*—Śrī Advaita Ācārya; *kaila saṅkīrtana*—performed *saṅkīrtana,* or congregational chanting.
## Translation
**So speaking, Advaita Ācārya performed congregational chanting with great pleasure for three hours that night and danced all the time.**