# Cc. Madhya 3.112
> সন্ধ্যাতে আচার্য আরম্ভিল সঙ্কীর্তন ৷
> আচার্য নাচেন, প্রভু করেন দর্শন ॥১১২॥
## Text
> sandhyāte ācārya ārambhila saṅkīrtana
> ācārya nācena, prabhu karena darśana
## Synonyms
*sandhyāte*—in the evening; *ācārya*—Advaita Ācārya; *ārambhila*—began; *saṅkīrtana*—congregational chanting; *ācārya*—Advaita Ācārya; *nācena*—dances; *prabhu*—the Lord; *karena*—does; *darśana*—seeing.
## Translation
**As soon as it was evening, Advaita Ācārya began the congregational chanting. He even began to dance Himself, and the Lord saw the performance.**