# Cc. Madhya 3.101 > আচার্য কহে — না করিব সন্ন্যাসি-নিমন্ত্রণ । > সন্ন্যাসী নাশিল মোর সব স্মৃতি-ধর্ম ॥১০১॥ ## Text > ācārya kahe—nā kariba sannyāsi-nimantraṇa > sannyāsī nāśila mora saba smṛti-dharma ## Synonyms *ācāryakahe*—Advaita Ācārya said; *nā kariba*—I shall never do; *sannyāsi-nimantraṇa*—invitation to the *sannyāsīs*; *sannyāsī*—a *sannyāsī*; *nāśila*—has spoiled; *mora*—My; *saba*—all; *smṛti-dharma*—regulative principles of the *smṛti-śāstra.* ## Translation **Advaita Ācārya replied, "I shall never again invite another sannyāsī, for it is a sannyāsī who has spoiled all My brahminical smṛti regulations."**