# Cc. Madhya 25.71
> প্রকাশানন্দের প্রভু বন্দিলা চরণ ।
> প্রকাশানন্দ আসি’ তাঁর ধরিল চরণ ॥৭১॥
## Text
> prakāśānandera prabhu vandilā caraṇa
> prakāśānanda āsi' tāṅra dharila caraṇa
## Synonyms
*prakāśānandera*—of Prakāśānanda Sarasvatī; *prabhu*—Śrī Caitanya Mahāprabhu; *vandilā*—prayed; *caraṇa*—at the feet; *prakāśānanda*—Prakāśānanda Sarasvatī; *āsi'*—coming; *tāṅra*—His; *dharila caraṇa*—immediately caught the lotus feet.
## Translation
**After stopping the kīrtana, Śrī Caitanya Mahāprabhu, who is a great example of humility, offered prayers unto the feet of Prakāśānanda Sarasvatī. At this, Prakāśānanda Sarasvatī immediately came forward and clasped the Lord's lotus feet.**