# Cc. Madhya 25.7 > যাহাঁ তাহাঁ প্রভুর নিন্দা করে সন্ন্যাসীর গণ । শুনি’ দুঃখে মহারাষ্ট্রীয় বিপ্র করয়ে চিন্তন ॥৭॥ ## Text > yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa > śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana ## Synonyms *yāhāṅ tāhāṅ*—anywhere and everywhere; *prabhura nindā*—criticism of Śrī Caitanya Mahāprabhu; *kare*—do; *sannyāsīra gaṇa*—the Māyāvādī *sannyāsīs*; *śuni'*—hearing; *duḥkhe*—in great unhappiness; *mahārāṣṭrīya vipra*—the *brāhmaṇa* of Mahārāṣṭra province; *karaye cintana*—was contemplating. ## Translation **When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily.**