# Cc. Madhya 25.63 ## Text > śekhara, paramānanda, tapana, sanātana > cāri-jana mili' kare nāma-saṅkīrtana ## Synonyms *śekhara*—Candraśekhara; *paramānanda*—Paramānanda Purī; *tapana*—Tapana Miśra; *sanātana*—Sanātana Gosvāmī; *cāri*-*jana* *mili'*—all four of them; *kare*—perform; *nāma*-*saṅkīrtana*—chanting of the Hare Kṛṣṇa *mantra.* ## Translation **There were four people accompanying Śrī Caitanya Mahāprabhu, and these were Candraśekhara, Paramānanda Purī, Tapana Miśra and Sanātana Gosvāmī. They were all chanting the Hare Kṛṣṇa mahā-mantra in the following way.**