# Cc. Madhya 25.5
> সন্ন্যাসীর গণ প্রভুরে যদি উপেক্ষিল ।
> ভক্ত-দুঃখ খণ্ডাইতে তারে কৃপা কৈল ॥৫॥
## Text
> sannyāsīra gaṇa prabhure yadi upekṣila
> bhakta-duḥkha khaṇḍāite tāre kṛpā kaila
## Synonyms
*sannyāsīra gaṇa*—all the *sannyāsīs*; *prabhure*—Lord Śrī Caitanya Mahāprabhu; *yadi*—when; *upekṣila*—criticized; *bhakta-duḥkha*—the unhappiness of the devotees; *khaṇḍāite*—to drive away; *tāre*—to them; *kṛpā kaila*—showed His mercy.
## Translation
**When the Māyāvādī sannyāsīs at Vārāṇasī criticized Śrī Caitanya Mahāprabhu, the Lord's devotees became very depressed. To satisfy them, Śrī Caitanya Mahāprabhu showed His mercy to the sannyāsīs.**