# Cc. Madhya 25.5 > সন্ন্যাসীর গণ প্রভুরে যদি উপেক্ষিল । > ভক্ত-দুঃখ খণ্ডাইতে তারে কৃপা কৈল ॥৫॥ ## Text > sannyāsīra gaṇa prabhure yadi upekṣila > bhakta-duḥkha khaṇḍāite tāre kṛpā kaila ## Synonyms *sannyāsīra gaṇa*—all the *sannyāsīs*; *prabhure*—Lord Śrī Caitanya Mahāprabhu; *yadi*—when; *upekṣila*—criticized; *bhakta-duḥkha*—the unhappiness of the devotees; *khaṇḍāite*—to drive away; *tāre*—to them; *kṛpā kaila*—showed His mercy. ## Translation **When the Māyāvādī sannyāsīs at Vārāṇasī criticized Śrī Caitanya Mahāprabhu, the Lord's devotees became very depressed. To satisfy them, Śrī Caitanya Mahāprabhu showed His mercy to the sannyāsīs.**