# Cc. Madhya 25.44
> ব্যাসসূত্রের অর্থ আচার্য করিয়াছে আচ্ছাদন ।
> এই হয় সত্য শ্রীকৃষ্ণচৈতন্য-বচন ॥৪৪॥
## Text
> vyāsa-sūtrera artha ācārya kariyāche ācchādana
> ei haya satya śrī-kṛṣṇa-caitanya-vacana
## Synonyms
*vyāsa-sūtrera*—of the codes of the Vedānta known as *Vyāsa-sūtra*; *artha*—the meanings; *ācārya*—Śaṅkarācārya; *kariyāche ācchādana*—has purposely covered; *ei*—this; *haya*—is; *satya*—the truth; *śrī-kṛṣṇa-caitanya-vacana*—the words and explanation given by Lord Śrī Caitanya Mahāprabhu.
## Translation
**"The conclusion is that the import of the Vedānta-sūtra is covered by the imaginary explanation of Śaṅkarācārya. Whatever Śrī Kṛṣṇa Caitanya Mahāprabhu has said is perfectly true.**