# Cc. Madhya 25.44 > ব্যাসসূত্রের অর্থ আচার্য করিয়াছে আচ্ছাদন । > এই হয় সত্য শ্রীকৃষ্ণচৈতন্য-বচন ॥৪৪॥ ## Text > vyāsa-sūtrera artha ācārya kariyāche ācchādana > ei haya satya śrī-kṛṣṇa-caitanya-vacana ## Synonyms *vyāsa-sūtrera*—of the codes of the Vedānta known as *Vyāsa-sūtra*; *artha*—the meanings; *ācārya*—Śaṅkarācārya; *kariyāche ācchādana*—has purposely covered; *ei*—this; *haya*—is; *satya*—the truth; *śrī-kṛṣṇa-caitanya-vacana*—the words and explanation given by Lord Śrī Caitanya Mahāprabhu. ## Translation **"The conclusion is that the import of the Vedānta-sūtra is covered by the imaginary explanation of Śaṅkarācārya. Whatever Śrī Kṛṣṇa Caitanya Mahāprabhu has said is perfectly true.**