# Cc. Madhya 25.4
> ‘পরমানন্দ কীর্তনীয়া’ — শেখরের সঙ্গী ।
> প্রভুরে কীর্তন শুনায়, অতি বড় রঙ্গী ॥৪॥
## Text
> 'paramānanda kīrtanīyā'-śekharera saṅgī
> prabhure kīrtana śunāya, ati baḍa raṅgī
## Synonyms
*paramānanda kīrtanīyā*—Paramānanda Kīrtanīyā; *śekharera saṅgī*—a friend of Candraśekhara's; *prabhure*—unto Śrī Caitanya Mahāprabhu; *kīrtana śunāya*—sings and chants; *ati baḍa raṅgī*—very humorous.
## Translation
**For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.**