# Cc. Madhya 25.280
## Text
> śrī-caitanya, nityānanda, advaitādi bhakta-vṛnda,
> āra yata śrotā bhakta-gaṇa
> tomā-sabāra śrī-caraṇa, kari śire vibhūṣaṇa,
> yāhā haite abhīṣṭa-pūraṇa
## Synonyms
*śrī*-*caitanya* *nityānanda*—Śrī Caitanya Mahāprabhu and Lord Nityānanda; *advaita*-*ādi* *bhakta*-*vṛnda*—as well as the devotees like Advaita Ācārya; *āra*—and; *yata* *śrotā* *bhakta*-*gaṇa*—all the devotees who listen; *tomā*-*sabāra* *śrī*-*caraṇa*—the lotus feet of all of you; *kari* *śire* *vibhūṣaṇa*—I keep on my head as a helmet; *yāhā* *haite*—from which; *abhīṣṭa*-*pūraṇa*—all my purposes will be served.
## Translation
**In conclusion, I submit to Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu, and all the other devotees and readers that I accept your lotus feet as the helmet on my head. In this way, all my purposes will be served.**