# Cc. Madhya 25.280 > শ্রীচৈতন্য, নিত্যানন্দ, অদ্বৈতাদি ভক্তবৃন্দ, > আর যত শ্রোতা ভক্তগণ । > তোমা-সবার শ্রীচরণ, করি শিরে বিভূষণ, > যাহা হৈতে অভীষ্ট-পূরণ ॥২৮০॥ ## Text > śrī-caitanya, nityānanda, advaitādi bhakta-vṛnda, > āra yata śrotā bhakta-gaṇa > tomā-sabāra śrī-caraṇa, kari śire vibhūṣaṇa, > yāhā haite abhīṣṭa-pūraṇa ## Synonyms *śrī-caitanya nityānanda*—Śrī Caitanya Mahāprabhu and Lord Nityānanda; *advaita-ādi bhakta-vṛnda*—as well as the devotees like Advaita Ācārya; *āra*—and; *yata śrotā bhakta-gaṇa*—all the devotees who listen; *tomā-sabāra śrī-caraṇa*—the lotus feet of all of you; *kari śire vibhūṣaṇa*—I keep on my head as a helmet; *yāhā haite*—from which; *abhīṣṭa-pūraṇa*—all my purposes will be served. ## Translation **In conclusion, I submit to Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu, and all the other devotees and readers that I accept your lotus feet as the helmet on my head. In this way, all my purposes will be served.**